कृदन्तरूपाणि - उत् + शिङ्ख् + णिच् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छिङ्खनम् / उच्शिङ्खनम्
अनीयर्
उच्छिङ्खनीयः / उच्शिङ्खनीयः - उच्छिङ्खनीया / उच्शिङ्खनीया
ण्वुल्
उच्छिङ्खकः / उच्शिङ्खकः - उच्छिङ्खिका / उच्शिङ्खिका
तुमुँन्
उच्छिङ्खयितुम् / उच्शिङ्खयितुम्
तव्य
उच्छिङ्खयितव्यः / उच्शिङ्खयितव्यः - उच्छिङ्खयितव्या / उच्शिङ्खयितव्या
तृच्
उच्छिङ्खयिता / उच्शिङ्खयिता - उच्छिङ्खयित्री / उच्शिङ्खयित्री
ल्यप्
उच्छिङ्ख्य / उच्शिङ्ख्य
क्तवतुँ
उच्छिङ्खितवान् / उच्शिङ्खितवान् - उच्छिङ्खितवती / उच्शिङ्खितवती
क्त
उच्छिङ्खितः / उच्शिङ्खितः - उच्छिङ्खिता / उच्शिङ्खिता
शतृँ
उच्छिङ्खयन् / उच्शिङ्खयन् - उच्छिङ्खयन्ती / उच्शिङ्खयन्ती
शानच्
उच्छिङ्खयमानः / उच्शिङ्खयमानः - उच्छिङ्खयमाना / उच्शिङ्खयमाना
यत्
उच्छिङ्ख्यः / उच्शिङ्ख्यः - उच्छिङ्ख्या / उच्शिङ्ख्या
अच्
उच्छिङ्खः / उच्शिङ्खः - उच्छिङ्खा - उच्शिङ्खा
युच्
उच्छिङ्खना / उच्शिङ्खना


सनादि प्रत्ययाः

उपसर्गाः