कृदन्तरूपाणि - उत् + शिङ्ख् + सन् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छिशिङ्खिषणम् / उच्शिशिङ्खिषणम्
अनीयर्
उच्छिशिङ्खिषणीयः / उच्शिशिङ्खिषणीयः - उच्छिशिङ्खिषणीया / उच्शिशिङ्खिषणीया
ण्वुल्
उच्छिशिङ्खिषकः / उच्शिशिङ्खिषकः - उच्छिशिङ्खिषिका / उच्शिशिङ्खिषिका
तुमुँन्
उच्छिशिङ्खिषितुम् / उच्शिशिङ्खिषितुम्
तव्य
उच्छिशिङ्खिषितव्यः / उच्शिशिङ्खिषितव्यः - उच्छिशिङ्खिषितव्या / उच्शिशिङ्खिषितव्या
तृच्
उच्छिशिङ्खिषिता / उच्शिशिङ्खिषिता - उच्छिशिङ्खिषित्री / उच्शिशिङ्खिषित्री
ल्यप्
उच्छिशिङ्खिष्य / उच्शिशिङ्खिष्य
क्तवतुँ
उच्छिशिङ्खिषितवान् / उच्शिशिङ्खिषितवान् - उच्छिशिङ्खिषितवती / उच्शिशिङ्खिषितवती
क्त
उच्छिशिङ्खिषितः / उच्शिशिङ्खिषितः - उच्छिशिङ्खिषिता / उच्शिशिङ्खिषिता
शतृँ
उच्छिशिङ्खिषन् / उच्शिशिङ्खिषन् - उच्छिशिङ्खिषन्ती / उच्शिशिङ्खिषन्ती
यत्
उच्छिशिङ्खिष्यः / उच्शिशिङ्खिष्यः - उच्छिशिङ्खिष्या / उच्शिशिङ्खिष्या
अच्
उच्छिशिङ्खिषः / उच्शिशिङ्खिषः - उच्छिशिङ्खिषा - उच्शिशिङ्खिषा
घञ्
उच्छिशिङ्खिषः / उच्शिशिङ्खिषः
उच्छिशिङ्खिषा / उच्शिशिङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः