कृदन्तरूपाणि - उत् + शिङ्ख् + णिच्+सन् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छिशिङ्खयिषणम् / उच्शिशिङ्खयिषणम्
अनीयर्
उच्छिशिङ्खयिषणीयः / उच्शिशिङ्खयिषणीयः - उच्छिशिङ्खयिषणीया / उच्शिशिङ्खयिषणीया
ण्वुल्
उच्छिशिङ्खयिषकः / उच्शिशिङ्खयिषकः - उच्छिशिङ्खयिषिका / उच्शिशिङ्खयिषिका
तुमुँन्
उच्छिशिङ्खयिषितुम् / उच्शिशिङ्खयिषितुम्
तव्य
उच्छिशिङ्खयिषितव्यः / उच्शिशिङ्खयिषितव्यः - उच्छिशिङ्खयिषितव्या / उच्शिशिङ्खयिषितव्या
तृच्
उच्छिशिङ्खयिषिता / उच्शिशिङ्खयिषिता - उच्छिशिङ्खयिषित्री / उच्शिशिङ्खयिषित्री
ल्यप्
उच्छिशिङ्खयिष्य / उच्शिशिङ्खयिष्य
क्तवतुँ
उच्छिशिङ्खयिषितवान् / उच्शिशिङ्खयिषितवान् - उच्छिशिङ्खयिषितवती / उच्शिशिङ्खयिषितवती
क्त
उच्छिशिङ्खयिषितः / उच्शिशिङ्खयिषितः - उच्छिशिङ्खयिषिता / उच्शिशिङ्खयिषिता
शतृँ
उच्छिशिङ्खयिषन् / उच्शिशिङ्खयिषन् - उच्छिशिङ्खयिषन्ती / उच्शिशिङ्खयिषन्ती
शानच्
उच्छिशिङ्खयिषमाणः / उच्शिशिङ्खयिषमाणः - उच्छिशिङ्खयिषमाणा / उच्शिशिङ्खयिषमाणा
यत्
उच्छिशिङ्खयिष्यः / उच्शिशिङ्खयिष्यः - उच्छिशिङ्खयिष्या / उच्शिशिङ्खयिष्या
अच्
उच्छिशिङ्खयिषः / उच्शिशिङ्खयिषः - उच्छिशिङ्खयिषा - उच्शिशिङ्खयिषा
घञ्
उच्छिशिङ्खयिषः / उच्शिशिङ्खयिषः
उच्छिशिङ्खयिषा / उच्शिशिङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः