कृदन्तरूपाणि - सु + शिङ्ख् + णिच् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशिङ्खनम्
अनीयर्
सुशिङ्खनीयः - सुशिङ्खनीया
ण्वुल्
सुशिङ्खकः - सुशिङ्खिका
तुमुँन्
सुशिङ्खयितुम्
तव्य
सुशिङ्खयितव्यः - सुशिङ्खयितव्या
तृच्
सुशिङ्खयिता - सुशिङ्खयित्री
ल्यप्
सुशिङ्ख्य
क्तवतुँ
सुशिङ्खितवान् - सुशिङ्खितवती
क्त
सुशिङ्खितः - सुशिङ्खिता
शतृँ
सुशिङ्खयन् - सुशिङ्खयन्ती
शानच्
सुशिङ्खयमानः - सुशिङ्खयमाना
यत्
सुशिङ्ख्यः - सुशिङ्ख्या
अच्
सुशिङ्खः - सुशिङ्खा
युच्
सुशिङ्खना


सनादि प्रत्ययाः

उपसर्गाः