कृदन्तरूपाणि - सु + शिङ्ख् + यङ् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशेशिङ्खनम्
अनीयर्
सुशेशिङ्खनीयः - सुशेशिङ्खनीया
ण्वुल्
सुशेशिङ्खकः - सुशेशिङ्खिका
तुमुँन्
सुशेशिङ्खितुम्
तव्य
सुशेशिङ्खितव्यः - सुशेशिङ्खितव्या
तृच्
सुशेशिङ्खिता - सुशेशिङ्खित्री
ल्यप्
सुशेशिङ्ख्य
क्तवतुँ
सुशेशिङ्खितवान् - सुशेशिङ्खितवती
क्त
सुशेशिङ्खितः - सुशेशिङ्खिता
शानच्
सुशेशिङ्ख्यमानः - सुशेशिङ्ख्यमाना
यत्
सुशेशिङ्ख्यः - सुशेशिङ्ख्या
घञ्
सुशेशिङ्खः
सुशेशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः