कृदन्तरूपाणि - आङ् + क्लिन्द् + यङ्लुक् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचेक्लिन्दनम्
अनीयर्
आचेक्लिन्दनीयः - आचेक्लिन्दनीया
ण्वुल्
आचेक्लिन्दकः - आचेक्लिन्दिका
तुमुँन्
आचेक्लिन्दितुम्
तव्य
आचेक्लिन्दितव्यः - आचेक्लिन्दितव्या
तृच्
आचेक्लिन्दिता - आचेक्लिन्दित्री
ल्यप्
आचेक्लिद्य
क्तवतुँ
आचेक्लिदितवान् - आचेक्लिदितवती
क्त
आचेक्लिदितः - आचेक्लिदिता
शतृँ
आचेक्लिदन् - आचेक्लिदती
ण्यत्
आचेक्लिन्द्यः - आचेक्लिन्द्या
घञ्
आचेक्लिन्दः
आचेक्लिदः - आचेक्लिदा
आचेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः