कृदन्तरूपाणि - आङ् + क्लिन्द् + णिच्+सन् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचिक्लिन्दयिषणम्
अनीयर्
आचिक्लिन्दयिषणीयः - आचिक्लिन्दयिषणीया
ण्वुल्
आचिक्लिन्दयिषकः - आचिक्लिन्दयिषिका
तुमुँन्
आचिक्लिन्दयिषितुम्
तव्य
आचिक्लिन्दयिषितव्यः - आचिक्लिन्दयिषितव्या
तृच्
आचिक्लिन्दयिषिता - आचिक्लिन्दयिषित्री
ल्यप्
आचिक्लिन्दयिष्य
क्तवतुँ
आचिक्लिन्दयिषितवान् - आचिक्लिन्दयिषितवती
क्त
आचिक्लिन्दयिषितः - आचिक्लिन्दयिषिता
शतृँ
आचिक्लिन्दयिषन् - आचिक्लिन्दयिषन्ती
शानच्
आचिक्लिन्दयिषमाणः - आचिक्लिन्दयिषमाणा
यत्
आचिक्लिन्दयिष्यः - आचिक्लिन्दयिष्या
अच्
आचिक्लिन्दयिषः - आचिक्लिन्दयिषा
घञ्
आचिक्लिन्दयिषः
आचिक्लिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः