कृदन्तरूपाणि - आङ् + क्लिन्द् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आक्लिन्दनम्
अनीयर्
आक्लिन्दनीयः - आक्लिन्दनीया
ण्वुल्
आक्लिन्दकः - आक्लिन्दिका
तुमुँन्
आक्लिन्दयितुम्
तव्य
आक्लिन्दयितव्यः - आक्लिन्दयितव्या
तृच्
आक्लिन्दयिता - आक्लिन्दयित्री
ल्यप्
आक्लिन्द्य
क्तवतुँ
आक्लिन्दितवान् - आक्लिन्दितवती
क्त
आक्लिन्दितः - आक्लिन्दिता
शतृँ
आक्लिन्दयन् - आक्लिन्दयन्ती
शानच्
आक्लिन्दयमानः - आक्लिन्दयमाना
यत्
आक्लिन्द्यः - आक्लिन्द्या
अच्
आक्लिन्दः - आक्लिन्दा
युच्
आक्लिन्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः