कृदन्तरूपाणि - नि + क्लिन्द् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निक्लिन्दनम्
अनीयर्
निक्लिन्दनीयः - निक्लिन्दनीया
ण्वुल्
निक्लिन्दकः - निक्लिन्दिका
तुमुँन्
निक्लिन्दयितुम्
तव्य
निक्लिन्दयितव्यः - निक्लिन्दयितव्या
तृच्
निक्लिन्दयिता - निक्लिन्दयित्री
ल्यप्
निक्लिन्द्य
क्तवतुँ
निक्लिन्दितवान् - निक्लिन्दितवती
क्त
निक्लिन्दितः - निक्लिन्दिता
शतृँ
निक्लिन्दयन् - निक्लिन्दयन्ती
शानच्
निक्लिन्दयमानः - निक्लिन्दयमाना
यत्
निक्लिन्द्यः - निक्लिन्द्या
अच्
निक्लिन्दः - निक्लिन्दा
युच्
निक्लिन्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः