कृदन्तरूपाणि - नि + क्लिन्द् + यङ्लुक् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचेक्लिन्दनम्
अनीयर्
निचेक्लिन्दनीयः - निचेक्लिन्दनीया
ण्वुल्
निचेक्लिन्दकः - निचेक्लिन्दिका
तुमुँन्
निचेक्लिन्दितुम्
तव्य
निचेक्लिन्दितव्यः - निचेक्लिन्दितव्या
तृच्
निचेक्लिन्दिता - निचेक्लिन्दित्री
ल्यप्
निचेक्लिद्य
क्तवतुँ
निचेक्लिदितवान् - निचेक्लिदितवती
क्त
निचेक्लिदितः - निचेक्लिदिता
शतृँ
निचेक्लिदन् - निचेक्लिदती
ण्यत्
निचेक्लिन्द्यः - निचेक्लिन्द्या
घञ्
निचेक्लिन्दः
निचेक्लिदः - निचेक्लिदा
निचेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः