कृदन्तरूपाणि - अभि + सच् + सन् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसिसचिषणम्
अनीयर्
अभिसिसचिषणीयः - अभिसिसचिषणीया
ण्वुल्
अभिसिसचिषकः - अभिसिसचिषिका
तुमुँन्
अभिसिसचिषितुम्
तव्य
अभिसिसचिषितव्यः - अभिसिसचिषितव्या
तृच्
अभिसिसचिषिता - अभिसिसचिषित्री
ल्यप्
अभिसिसचिष्य
क्तवतुँ
अभिसिसचिषितवान् - अभिसिसचिषितवती
क्त
अभिसिसचिषितः - अभिसिसचिषिता
शानच्
अभिसिसचिषमाणः - अभिसिसचिषमाणा
यत्
अभिसिसचिष्यः - अभिसिसचिष्या
अच्
अभिसिसचिषः - अभिसिसचिषा
घञ्
अभिसिसचिषः
अभिसिसचिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः