कृदन्तरूपाणि - अभि + सच् + णिच् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसाचनम्
अनीयर्
अभिसाचनीयः - अभिसाचनीया
ण्वुल्
अभिसाचकः - अभिसाचिका
तुमुँन्
अभिसाचयितुम्
तव्य
अभिसाचयितव्यः - अभिसाचयितव्या
तृच्
अभिसाचयिता - अभिसाचयित्री
ल्यप्
अभिसाच्य
क्तवतुँ
अभिसाचितवान् - अभिसाचितवती
क्त
अभिसाचितः - अभिसाचिता
शतृँ
अभिसाचयन् - अभिसाचयन्ती
शानच्
अभिसाचयमानः - अभिसाचयमाना
यत्
अभिसाच्यः - अभिसाच्या
अच्
अभिसाचः - अभिसाचा
युच्
अभिसाचना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः