कृदन्तरूपाणि - अभि + सच् + णिच्+सन् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसिषाचयिषणम्
अनीयर्
अभिसिषाचयिषणीयः - अभिसिषाचयिषणीया
ण्वुल्
अभिसिषाचयिषकः - अभिसिषाचयिषिका
तुमुँन्
अभिसिषाचयिषितुम्
तव्य
अभिसिषाचयिषितव्यः - अभिसिषाचयिषितव्या
तृच्
अभिसिषाचयिषिता - अभिसिषाचयिषित्री
ल्यप्
अभिसिषाचयिष्य
क्तवतुँ
अभिसिषाचयिषितवान् - अभिसिषाचयिषितवती
क्त
अभिसिषाचयिषितः - अभिसिषाचयिषिता
शतृँ
अभिसिषाचयिषन् - अभिसिषाचयिषन्ती
शानच्
अभिसिषाचयिषमाणः - अभिसिषाचयिषमाणा
यत्
अभिसिषाचयिष्यः - अभिसिषाचयिष्या
अच्
अभिसिषाचयिषः - अभिसिषाचयिषा
घञ्
अभिसिषाचयिषः
अभिसिषाचयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः