कृदन्तरूपाणि - अभि + सच् + यङ् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसासचनम्
अनीयर्
अभिसासचनीयः - अभिसासचनीया
ण्वुल्
अभिसासचकः - अभिसासचिका
तुमुँन्
अभिसासचितुम्
तव्य
अभिसासचितव्यः - अभिसासचितव्या
तृच्
अभिसासचिता - अभिसासचित्री
ल्यप्
अभिसासच्य
क्तवतुँ
अभिसासचितवान् - अभिसासचितवती
क्त
अभिसासचितः - अभिसासचिता
शानच्
अभिसासच्यमानः - अभिसासच्यमाना
यत्
अभिसासच्यः - अभिसासच्या
घञ्
अभिसासचः
अभिसासचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः