कृदन्तरूपाणि - अभि + शुक् + सन् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशुशुकिषणम् / अभिशुशोकिषणम्
अनीयर्
अभिशुशुकिषणीयः / अभिशुशोकिषणीयः - अभिशुशुकिषणीया / अभिशुशोकिषणीया
ण्वुल्
अभिशुशुकिषकः / अभिशुशोकिषकः - अभिशुशुकिषिका / अभिशुशोकिषिका
तुमुँन्
अभिशुशुकिषितुम् / अभिशुशोकिषितुम्
तव्य
अभिशुशुकिषितव्यः / अभिशुशोकिषितव्यः - अभिशुशुकिषितव्या / अभिशुशोकिषितव्या
तृच्
अभिशुशुकिषिता / अभिशुशोकिषिता - अभिशुशुकिषित्री / अभिशुशोकिषित्री
ल्यप्
अभिशुशुकिष्य / अभिशुशोकिष्य
क्तवतुँ
अभिशुशुकिषितवान् / अभिशुशोकिषितवान् - अभिशुशुकिषितवती / अभिशुशोकिषितवती
क्त
अभिशुशुकिषितः / अभिशुशोकिषितः - अभिशुशुकिषिता / अभिशुशोकिषिता
शतृँ
अभिशुशुकिषन् / अभिशुशोकिषन् - अभिशुशुकिषन्ती / अभिशुशोकिषन्ती
यत्
अभिशुशुकिष्यः / अभिशुशोकिष्यः - अभिशुशुकिष्या / अभिशुशोकिष्या
अच्
अभिशुशुकिषः / अभिशुशोकिषः - अभिशुशुकिषा - अभिशुशोकिषा
घञ्
अभिशुशुकिषः / अभिशुशोकिषः
अभिशुशुकिषा / अभिशुशोकिषा


सनादि प्रत्ययाः

उपसर्गाः