कृदन्तरूपाणि - अभि + शुक् + णिच्+सन् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशुशोकयिषणम्
अनीयर्
अभिशुशोकयिषणीयः - अभिशुशोकयिषणीया
ण्वुल्
अभिशुशोकयिषकः - अभिशुशोकयिषिका
तुमुँन्
अभिशुशोकयिषितुम्
तव्य
अभिशुशोकयिषितव्यः - अभिशुशोकयिषितव्या
तृच्
अभिशुशोकयिषिता - अभिशुशोकयिषित्री
ल्यप्
अभिशुशोकयिष्य
क्तवतुँ
अभिशुशोकयिषितवान् - अभिशुशोकयिषितवती
क्त
अभिशुशोकयिषितः - अभिशुशोकयिषिता
शतृँ
अभिशुशोकयिषन् - अभिशुशोकयिषन्ती
शानच्
अभिशुशोकयिषमाणः - अभिशुशोकयिषमाणा
यत्
अभिशुशोकयिष्यः - अभिशुशोकयिष्या
अच्
अभिशुशोकयिषः - अभिशुशोकयिषा
घञ्
अभिशुशोकयिषः
अभिशुशोकयिषा


सनादि प्रत्ययाः

उपसर्गाः