कृदन्तरूपाणि - अभि + शुक् + णिच् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशोकनम्
अनीयर्
अभिशोकनीयः - अभिशोकनीया
ण्वुल्
अभिशोककः - अभिशोकिका
तुमुँन्
अभिशोकयितुम्
तव्य
अभिशोकयितव्यः - अभिशोकयितव्या
तृच्
अभिशोकयिता - अभिशोकयित्री
ल्यप्
अभिशोक्य
क्तवतुँ
अभिशोकितवान् - अभिशोकितवती
क्त
अभिशोकितः - अभिशोकिता
शतृँ
अभिशोकयन् - अभिशोकयन्ती
शानच्
अभिशोकयमानः - अभिशोकयमाना
यत्
अभिशोक्यः - अभिशोक्या
अच्
अभिशोकः - अभिशोका
युच्
अभिशोकना


सनादि प्रत्ययाः

उपसर्गाः