कृदन्तरूपाणि - अव + शुक् + सन् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशुशुकिषणम् / अवशुशोकिषणम्
अनीयर्
अवशुशुकिषणीयः / अवशुशोकिषणीयः - अवशुशुकिषणीया / अवशुशोकिषणीया
ण्वुल्
अवशुशुकिषकः / अवशुशोकिषकः - अवशुशुकिषिका / अवशुशोकिषिका
तुमुँन्
अवशुशुकिषितुम् / अवशुशोकिषितुम्
तव्य
अवशुशुकिषितव्यः / अवशुशोकिषितव्यः - अवशुशुकिषितव्या / अवशुशोकिषितव्या
तृच्
अवशुशुकिषिता / अवशुशोकिषिता - अवशुशुकिषित्री / अवशुशोकिषित्री
ल्यप्
अवशुशुकिष्य / अवशुशोकिष्य
क्तवतुँ
अवशुशुकिषितवान् / अवशुशोकिषितवान् - अवशुशुकिषितवती / अवशुशोकिषितवती
क्त
अवशुशुकिषितः / अवशुशोकिषितः - अवशुशुकिषिता / अवशुशोकिषिता
शतृँ
अवशुशुकिषन् / अवशुशोकिषन् - अवशुशुकिषन्ती / अवशुशोकिषन्ती
यत्
अवशुशुकिष्यः / अवशुशोकिष्यः - अवशुशुकिष्या / अवशुशोकिष्या
अच्
अवशुशुकिषः / अवशुशोकिषः - अवशुशुकिषा - अवशुशोकिषा
घञ्
अवशुशुकिषः / अवशुशोकिषः
अवशुशुकिषा / अवशुशोकिषा


सनादि प्रत्ययाः

उपसर्गाः