कृदन्तरूपाणि - अव + शुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशोकनम्
अनीयर्
अवशोकनीयः - अवशोकनीया
ण्वुल्
अवशोककः - अवशोकिका
तुमुँन्
अवशोकितुम्
तव्य
अवशोकितव्यः - अवशोकितव्या
तृच्
अवशोकिता - अवशोकित्री
ल्यप्
अवशुक्य
क्तवतुँ
अवशोकितवान् / अवशुकितवान् - अवशोकितवती / अवशुकितवती
क्त
अवशोकितः / अवशुकितः - अवशोकिता / अवशुकिता
शतृँ
अवशोकन् - अवशोकन्ती
ण्यत्
अवशोक्यः - अवशोक्या
घञ्
अवशोकः
अवशुकः - अवशुका
क्तिन्
अवशुक्तिः


सनादि प्रत्ययाः

उपसर्गाः