कृदन्तरूपाणि - अपि + श्रन्थ् + यङ् - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशाश्रन्थनम्
अनीयर्
अपिशाश्रन्थनीयः - अपिशाश्रन्थनीया
ण्वुल्
अपिशाश्रन्थकः - अपिशाश्रन्थिका
तुमुँन्
अपिशाश्रन्थितुम्
तव्य
अपिशाश्रन्थितव्यः - अपिशाश्रन्थितव्या
तृच्
अपिशाश्रन्थिता - अपिशाश्रन्थित्री
ल्यप्
अपिशाश्रन्थ्य
क्तवतुँ
अपिशाश्रन्थितवान् - अपिशाश्रन्थितवती
क्त
अपिशाश्रन्थितः - अपिशाश्रन्थिता
शानच्
अपिशाश्रन्थ्यमानः - अपिशाश्रन्थ्यमाना
यत्
अपिशाश्रन्थ्यः - अपिशाश्रन्थ्या
घञ्
अपिशाश्रन्थः
अपिशाश्रन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः