कृदन्तरूपाणि - अधि + श्रन्थ् + यङ् - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशाश्रन्थनम्
अनीयर्
अधिशाश्रन्थनीयः - अधिशाश्रन्थनीया
ण्वुल्
अधिशाश्रन्थकः - अधिशाश्रन्थिका
तुमुँन्
अधिशाश्रन्थितुम्
तव्य
अधिशाश्रन्थितव्यः - अधिशाश्रन्थितव्या
तृच्
अधिशाश्रन्थिता - अधिशाश्रन्थित्री
ल्यप्
अधिशाश्रन्थ्य
क्तवतुँ
अधिशाश्रन्थितवान् - अधिशाश्रन्थितवती
क्त
अधिशाश्रन्थितः - अधिशाश्रन्थिता
शानच्
अधिशाश्रन्थ्यमानः - अधिशाश्रन्थ्यमाना
यत्
अधिशाश्रन्थ्यः - अधिशाश्रन्थ्या
घञ्
अधिशाश्रन्थः
अधिशाश्रन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः