कृदन्तरूपाणि - अधि + श्रन्थ् - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिश्रन्थनम्
अनीयर्
अधिश्रन्थनीयः - अधिश्रन्थनीया
ण्वुल्
अधिश्रन्थकः - अधिश्रन्थिका
तुमुँन्
अधिश्रन्थितुम्
तव्य
अधिश्रन्थितव्यः - अधिश्रन्थितव्या
तृच्
अधिश्रन्थिता - अधिश्रन्थित्री
ल्यप्
अधिश्रन्थ्य
क्तवतुँ
अधिश्रन्थितवान् - अधिश्रन्थितवती
क्त
अधिश्रन्थितः - अधिश्रन्थिता
शानच्
अधिश्रन्थमानः - अधिश्रन्थमाना
ण्यत्
अधिश्रन्थ्यः - अधिश्रन्थ्या
अच्
अधिश्रन्थः - अधिश्रन्था
घञ्
अधिश्रन्थः
अधिश्रन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः