कृदन्तरूपाणि - उप + श्रन्थ् + यङ् - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशाश्रन्थनम्
अनीयर्
उपशाश्रन्थनीयः - उपशाश्रन्थनीया
ण्वुल्
उपशाश्रन्थकः - उपशाश्रन्थिका
तुमुँन्
उपशाश्रन्थितुम्
तव्य
उपशाश्रन्थितव्यः - उपशाश्रन्थितव्या
तृच्
उपशाश्रन्थिता - उपशाश्रन्थित्री
ल्यप्
उपशाश्रन्थ्य
क्तवतुँ
उपशाश्रन्थितवान् - उपशाश्रन्थितवती
क्त
उपशाश्रन्थितः - उपशाश्रन्थिता
शानच्
उपशाश्रन्थ्यमानः - उपशाश्रन्थ्यमाना
यत्
उपशाश्रन्थ्यः - उपशाश्रन्थ्या
घञ्
उपशाश्रन्थः
उपशाश्रन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः