कृदन्तरूपाणि - अपि + श्रन्थ् + सन् - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशिश्रन्थिषणम्
अनीयर्
अपिशिश्रन्थिषणीयः - अपिशिश्रन्थिषणीया
ण्वुल्
अपिशिश्रन्थिषकः - अपिशिश्रन्थिषिका
तुमुँन्
अपिशिश्रन्थिषितुम्
तव्य
अपिशिश्रन्थिषितव्यः - अपिशिश्रन्थिषितव्या
तृच्
अपिशिश्रन्थिषिता - अपिशिश्रन्थिषित्री
ल्यप्
अपिशिश्रन्थिष्य
क्तवतुँ
अपिशिश्रन्थिषितवान् - अपिशिश्रन्थिषितवती
क्त
अपिशिश्रन्थिषितः - अपिशिश्रन्थिषिता
शानच्
अपिशिश्रन्थिषमाणः - अपिशिश्रन्थिषमाणा
यत्
अपिशिश्रन्थिष्यः - अपिशिश्रन्थिष्या
अच्
अपिशिश्रन्थिषः - अपिशिश्रन्थिषा
घञ्
अपिशिश्रन्थिषः
अपिशिश्रन्थिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः