कृदन्तरूपाणि - अपि + श्रन्थ् - श्रन्थँ सन्दर्भे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिश्रन्थनम्
अनीयर्
अपिश्रन्थनीयः - अपिश्रन्थनीया
ण्वुल्
अपिश्रन्थकः - अपिश्रन्थिका
तुमुँन्
अपिश्रन्थयितुम् / अपिश्रन्थितुम्
तव्य
अपिश्रन्थयितव्यः / अपिश्रन्थितव्यः - अपिश्रन्थयितव्या / अपिश्रन्थितव्या
तृच्
अपिश्रन्थयिता / अपिश्रन्थिता - अपिश्रन्थयित्री / अपिश्रन्थित्री
ल्यप्
अपिश्रन्थ्य / अपिश्रथ्य
क्तवतुँ
अपिश्रन्थितवान् / अपिश्रथितवान् - अपिश्रन्थितवती / अपिश्रथितवती
क्त
अपिश्रन्थितः / अपिश्रथितः - अपिश्रन्थिता / अपिश्रथिता
शतृँ
अपिश्रन्थयन् / अपिश्रन्थन् - अपिश्रन्थयन्ती / अपिश्रन्थन्ती
शानच्
अपिश्रन्थयमानः / अपिश्रन्थमानः - अपिश्रन्थयमाना / अपिश्रन्थमाना
यत्
अपिश्रन्थ्यः - अपिश्रन्थ्या
ण्यत्
अपिश्रन्थ्यः - अपिश्रन्थ्या
अच्
अपिश्रन्थः - अपिश्रन्था
घञ्
अपिश्रन्थः
क्तिन्
अपिश्रत्तिः
अपिश्रन्था
युच्
अपिश्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः