कृदन्तरूपाणि - अधि + श्रन्थ् - श्रन्थँ सन्दर्भे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिश्रन्थनम्
अनीयर्
अधिश्रन्थनीयः - अधिश्रन्थनीया
ण्वुल्
अधिश्रन्थकः - अधिश्रन्थिका
तुमुँन्
अधिश्रन्थयितुम् / अधिश्रन्थितुम्
तव्य
अधिश्रन्थयितव्यः / अधिश्रन्थितव्यः - अधिश्रन्थयितव्या / अधिश्रन्थितव्या
तृच्
अधिश्रन्थयिता / अधिश्रन्थिता - अधिश्रन्थयित्री / अधिश्रन्थित्री
ल्यप्
अधिश्रन्थ्य / अधिश्रथ्य
क्तवतुँ
अधिश्रन्थितवान् / अधिश्रथितवान् - अधिश्रन्थितवती / अधिश्रथितवती
क्त
अधिश्रन्थितः / अधिश्रथितः - अधिश्रन्थिता / अधिश्रथिता
शतृँ
अधिश्रन्थयन् / अधिश्रन्थन् - अधिश्रन्थयन्ती / अधिश्रन्थन्ती
शानच्
अधिश्रन्थयमानः / अधिश्रन्थमानः - अधिश्रन्थयमाना / अधिश्रन्थमाना
यत्
अधिश्रन्थ्यः - अधिश्रन्थ्या
ण्यत्
अधिश्रन्थ्यः - अधिश्रन्थ्या
अच्
अधिश्रन्थः - अधिश्रन्था
घञ्
अधिश्रन्थः
क्तिन्
अधिश्रत्तिः
अधिश्रन्था
युच्
अधिश्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः