कृदन्तरूपाणि - उप + श्रन्थ् - श्रन्थँ सन्दर्भे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपश्रन्थनम्
अनीयर्
उपश्रन्थनीयः - उपश्रन्थनीया
ण्वुल्
उपश्रन्थकः - उपश्रन्थिका
तुमुँन्
उपश्रन्थयितुम् / उपश्रन्थितुम्
तव्य
उपश्रन्थयितव्यः / उपश्रन्थितव्यः - उपश्रन्थयितव्या / उपश्रन्थितव्या
तृच्
उपश्रन्थयिता / उपश्रन्थिता - उपश्रन्थयित्री / उपश्रन्थित्री
ल्यप्
उपश्रन्थ्य / उपश्रथ्य
क्तवतुँ
उपश्रन्थितवान् / उपश्रथितवान् - उपश्रन्थितवती / उपश्रथितवती
क्त
उपश्रन्थितः / उपश्रथितः - उपश्रन्थिता / उपश्रथिता
शतृँ
उपश्रन्थयन् / उपश्रन्थन् - उपश्रन्थयन्ती / उपश्रन्थन्ती
शानच्
उपश्रन्थयमानः / उपश्रन्थमानः - उपश्रन्थयमाना / उपश्रन्थमाना
यत्
उपश्रन्थ्यः - उपश्रन्थ्या
ण्यत्
उपश्रन्थ्यः - उपश्रन्थ्या
अच्
उपश्रन्थः - उपश्रन्था
घञ्
उपश्रन्थः
क्तिन्
उपश्रत्तिः
उपश्रन्था
युच्
उपश्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः