कृदन्तरूपाणि - अपि + श्रन्थ् - श्रन्थँ सन्दर्भे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिश्रन्थनम्
अनीयर्
अपिश्रन्थनीयः - अपिश्रन्थनीया
ण्वुल्
अपिश्रन्थकः - अपिश्रन्थिका
तुमुँन्
अपिश्रन्थितुम्
तव्य
अपिश्रन्थितव्यः - अपिश्रन्थितव्या
तृच्
अपिश्रन्थिता - अपिश्रन्थित्री
ल्यप्
अपिश्रथ्य
क्तवतुँ
अपिश्रथितवान् - अपिश्रथितवती
क्त
अपिश्रथितः - अपिश्रथिता
शतृँ
अपिश्रथ्नन् - अपिश्रथ्नती
ण्यत्
अपिश्रन्थ्यः - अपिश्रन्थ्या
अच्
अपिश्रन्थः - अपिश्रन्था
घञ्
अपिश्रन्थः
युच्
अपिश्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः