कृदन्तरूपाणि - अपि + रङ्ग् + यङ्लुक् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिरारङ्गणम्
अनीयर्
अपिरारङ्गणीयः - अपिरारङ्गणीया
ण्वुल्
अपिरारङ्गकः - अपिरारङ्गिका
तुमुँन्
अपिरारङ्गितुम्
तव्य
अपिरारङ्गितव्यः - अपिरारङ्गितव्या
तृच्
अपिरारङ्गिता - अपिरारङ्गित्री
ल्यप्
अपिरारङ्ग्य
क्तवतुँ
अपिरारङ्गितवान् - अपिरारङ्गितवती
क्त
अपिरारङ्गितः - अपिरारङ्गिता
शतृँ
अपिरारङ्गन् - अपिरारङ्गती
ण्यत्
अपिरारङ्ग्यः - अपिरारङ्ग्या
अच्
अपिरारङ्गः - अपिरारङ्गा
घञ्
अपिरारङ्गः
अपिरारङ्गा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः