कृदन्तरूपाणि - अपि + रङ्ग् + सन् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिरिरङ्गिषणम्
अनीयर्
अपिरिरङ्गिषणीयः - अपिरिरङ्गिषणीया
ण्वुल्
अपिरिरङ्गिषकः - अपिरिरङ्गिषिका
तुमुँन्
अपिरिरङ्गिषितुम्
तव्य
अपिरिरङ्गिषितव्यः - अपिरिरङ्गिषितव्या
तृच्
अपिरिरङ्गिषिता - अपिरिरङ्गिषित्री
ल्यप्
अपिरिरङ्गिष्य
क्तवतुँ
अपिरिरङ्गिषितवान् - अपिरिरङ्गिषितवती
क्त
अपिरिरङ्गिषितः - अपिरिरङ्गिषिता
शतृँ
अपिरिरङ्गिषन् - अपिरिरङ्गिषन्ती
यत्
अपिरिरङ्गिष्यः - अपिरिरङ्गिष्या
अच्
अपिरिरङ्गिषः - अपिरिरङ्गिषा
घञ्
अपिरिरङ्गिषः
अपिरिरङ्गिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः