कृदन्तरूपाणि - अपि + रङ्ग् + णिच् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिरङ्गणम्
अनीयर्
अपिरङ्गणीयः - अपिरङ्गणीया
ण्वुल्
अपिरङ्गकः - अपिरङ्गिका
तुमुँन्
अपिरङ्गयितुम्
तव्य
अपिरङ्गयितव्यः - अपिरङ्गयितव्या
तृच्
अपिरङ्गयिता - अपिरङ्गयित्री
ल्यप्
अपिरङ्ग्य
क्तवतुँ
अपिरङ्गितवान् - अपिरङ्गितवती
क्त
अपिरङ्गितः - अपिरङ्गिता
शतृँ
अपिरङ्गयन् - अपिरङ्गयन्ती
शानच्
अपिरङ्गयमाणः - अपिरङ्गयमाणा
यत्
अपिरङ्ग्यः - अपिरङ्ग्या
अच्
अपिरङ्गः - अपिरङ्गा
युच्
अपिरङ्गणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः