कृदन्तरूपाणि - परि + रङ्ग् + यङ्लुक् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरारङ्गणम्
अनीयर्
परिरारङ्गणीयः - परिरारङ्गणीया
ण्वुल्
परिरारङ्गकः - परिरारङ्गिका
तुमुँन्
परिरारङ्गितुम्
तव्य
परिरारङ्गितव्यः - परिरारङ्गितव्या
तृच्
परिरारङ्गिता - परिरारङ्गित्री
ल्यप्
परिरारङ्ग्य
क्तवतुँ
परिरारङ्गितवान् - परिरारङ्गितवती
क्त
परिरारङ्गितः - परिरारङ्गिता
शतृँ
परिरारङ्गन् - परिरारङ्गती
ण्यत्
परिरारङ्ग्यः - परिरारङ्ग्या
अच्
परिरारङ्गः - परिरारङ्गा
घञ्
परिरारङ्गः
परिरारङ्गा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः