कृदन्तरूपाणि - परि + रङ्ग् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरङ्गणम्
अनीयर्
परिरङ्गणीयः - परिरङ्गणीया
ण्वुल्
परिरङ्गकः - परिरङ्गिका
तुमुँन्
परिरङ्गितुम्
तव्य
परिरङ्गितव्यः - परिरङ्गितव्या
तृच्
परिरङ्गिता - परिरङ्गित्री
ल्यप्
परिरङ्ग्य
क्तवतुँ
परिरङ्गितवान् - परिरङ्गितवती
क्त
परिरङ्गितः - परिरङ्गिता
शतृँ
परिरङ्गन् - परिरङ्गन्ती
ण्यत्
परिरङ्ग्यः - परिरङ्ग्या
अच्
परिरङ्गः - परिरङ्गा
घञ्
परिरङ्गः
परिरङ्गा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः