संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परि + रङ्ग् - रगिँ गत्यर्थः भ्वादिः + क्त (पुं) = परिरङ्गितः
परि + रङ्ग् - रगिँ गत्यर्थः भ्वादिः + ल्यप् = परिरङ्गणम्
परि + रङ्ग् - रगिँ गत्यर्थः भ्वादिः + अ = परिरङ्गणम्
परि + रङ्ग् - रगिँ गत्यर्थः भ्वादिः + क्तवतुँ (पुं) = परिरङ्गितवान्
परि + रङ्ग् - रगिँ गत्यर्थः भ्वादिः + घञ् = परिरङ्गः