कृदन्तरूपाणि - अति + चक् + यङ्लुक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचाचकनम्
अनीयर्
अतिचाचकनीयः - अतिचाचकनीया
ण्वुल्
अतिचाचाककः - अतिचाचाकिका
तुमुँन्
अतिचाचकितुम्
तव्य
अतिचाचकितव्यः - अतिचाचकितव्या
तृच्
अतिचाचकिता - अतिचाचकित्री
ल्यप्
अतिचाचक्य
क्तवतुँ
अतिचाचकितवान् - अतिचाचकितवती
क्त
अतिचाचकितः - अतिचाचकिता
शतृँ
अतिचाचकन् - अतिचाचकती
ण्यत्
अतिचाचाक्यः - अतिचाचाक्या
अच्
अतिचाचकः - अतिचाचका
घञ्
अतिचाचाकः
अतिचाचका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः