कृदन्तरूपाणि - अति + चक् + णिच्+सन् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचिचाकयिषणम्
अनीयर्
अतिचिचाकयिषणीयः - अतिचिचाकयिषणीया
ण्वुल्
अतिचिचाकयिषकः - अतिचिचाकयिषिका
तुमुँन्
अतिचिचाकयिषितुम्
तव्य
अतिचिचाकयिषितव्यः - अतिचिचाकयिषितव्या
तृच्
अतिचिचाकयिषिता - अतिचिचाकयिषित्री
ल्यप्
अतिचिचाकयिष्य
क्तवतुँ
अतिचिचाकयिषितवान् - अतिचिचाकयिषितवती
क्त
अतिचिचाकयिषितः - अतिचिचाकयिषिता
शतृँ
अतिचिचाकयिषन् - अतिचिचाकयिषन्ती
शानच्
अतिचिचाकयिषमाणः - अतिचिचाकयिषमाणा
यत्
अतिचिचाकयिष्यः - अतिचिचाकयिष्या
अच्
अतिचिचाकयिषः - अतिचिचाकयिषा
घञ्
अतिचिचाकयिषः
अतिचिचाकयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः