कृदन्तरूपाणि - अति + चक् + णिच् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचाकनम्
अनीयर्
अतिचाकनीयः - अतिचाकनीया
ण्वुल्
अतिचाककः - अतिचाकिका
तुमुँन्
अतिचाकयितुम्
तव्य
अतिचाकयितव्यः - अतिचाकयितव्या
तृच्
अतिचाकयिता - अतिचाकयित्री
ल्यप्
अतिचाक्य
क्तवतुँ
अतिचाकितवान् - अतिचाकितवती
क्त
अतिचाकितः - अतिचाकिता
शतृँ
अतिचाकयन् - अतिचाकयन्ती
शानच्
अतिचाकयमानः - अतिचाकयमाना
यत्
अतिचाक्यः - अतिचाक्या
अच्
अतिचाकः - अतिचाका
युच्
अतिचाकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः