कृदन्तरूपाणि - अति + चक् + यङ् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचाचकनम्
अनीयर्
अतिचाचकनीयः - अतिचाचकनीया
ण्वुल्
अतिचाचककः - अतिचाचकिका
तुमुँन्
अतिचाचकितुम्
तव्य
अतिचाचकितव्यः - अतिचाचकितव्या
तृच्
अतिचाचकिता - अतिचाचकित्री
ल्यप्
अतिचाचक्य
क्तवतुँ
अतिचाचकितवान् - अतिचाचकितवती
क्त
अतिचाचकितः - अतिचाचकिता
शानच्
अतिचाचक्यमानः - अतिचाचक्यमाना
यत्
अतिचाचक्यः - अतिचाचक्या
घञ्
अतिचाचकः
अतिचाचका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः