कृदन्तरूपाणि - अति + इङ्ख् + सन् - इखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतीञ्चिखिषणम्
अनीयर्
अतीञ्चिखिषणीयः - अतीञ्चिखिषणीया
ण्वुल्
अतीञ्चिखिषकः - अतीञ्चिखिषिका
तुमुँन्
अतीञ्चिखिषितुम्
तव्य
अतीञ्चिखिषितव्यः - अतीञ्चिखिषितव्या
तृच्
अतीञ्चिखिषिता - अतीञ्चिखिषित्री
ल्यप्
अतीञ्चिखिष्य
क्तवतुँ
अतीञ्चिखिषितवान् - अतीञ्चिखिषितवती
क्त
अतीञ्चिखिषितः - अतीञ्चिखिषिता
शतृँ
अतीञ्चिखिषन् - अतीञ्चिखिषन्ती
यत्
अतीञ्चिखिष्यः - अतीञ्चिखिष्या
अच्
अतीञ्चिखिषः - अतीञ्चिखिषा
घञ्
अतीञ्चिखिषः
अतीञ्चिखिषा


सनादि प्रत्ययाः

उपसर्गाः