कृदन्तरूपाणि - अति + इङ्ख् + णिच्+सन् - इखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतीञ्चिखयिषणम्
अनीयर्
अतीञ्चिखयिषणीयः - अतीञ्चिखयिषणीया
ण्वुल्
अतीञ्चिखयिषकः - अतीञ्चिखयिषिका
तुमुँन्
अतीञ्चिखयिषितुम्
तव्य
अतीञ्चिखयिषितव्यः - अतीञ्चिखयिषितव्या
तृच्
अतीञ्चिखयिषिता - अतीञ्चिखयिषित्री
ल्यप्
अतीञ्चिखयिष्य
क्तवतुँ
अतीञ्चिखयिषितवान् - अतीञ्चिखयिषितवती
क्त
अतीञ्चिखयिषितः - अतीञ्चिखयिषिता
शतृँ
अतीञ्चिखयिषन् - अतीञ्चिखयिषन्ती
शानच्
अतीञ्चिखयिषमाणः - अतीञ्चिखयिषमाणा
यत्
अतीञ्चिखयिष्यः - अतीञ्चिखयिष्या
अच्
अतीञ्चिखयिषः - अतीञ्चिखयिषा
घञ्
अतीञ्चिखयिषः
अतीञ्चिखयिषा


सनादि प्रत्ययाः

उपसर्गाः