कृदन्तरूपाणि - उप + इङ्ख् + सन् - इखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपेञ्चिखिषणम्
अनीयर्
उपेञ्चिखिषणीयः - उपेञ्चिखिषणीया
ण्वुल्
उपेञ्चिखिषकः - उपेञ्चिखिषिका
तुमुँन्
उपेञ्चिखिषितुम्
तव्य
उपेञ्चिखिषितव्यः - उपेञ्चिखिषितव्या
तृच्
उपेञ्चिखिषिता - उपेञ्चिखिषित्री
ल्यप्
उपेञ्चिखिष्य
क्तवतुँ
उपेञ्चिखिषितवान् - उपेञ्चिखिषितवती
क्त
उपेञ्चिखिषितः - उपेञ्चिखिषिता
शतृँ
उपेञ्चिखिषन् - उपेञ्चिखिषन्ती
यत्
उपेञ्चिखिष्यः - उपेञ्चिखिष्या
अच्
उपेञ्चिखिषः - उपेञ्चिखिषा
घञ्
उपेञ्चिखिषः
उपेञ्चिखिषा


सनादि प्रत्ययाः

उपसर्गाः