कृदन्तरूपाणि - उत् + इङ्ख् + सन् - इखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उदिञ्चिखिषणम्
अनीयर्
उदिञ्चिखिषणीयः - उदिञ्चिखिषणीया
ण्वुल्
उदिञ्चिखिषकः - उदिञ्चिखिषिका
तुमुँन्
उदिञ्चिखिषितुम्
तव्य
उदिञ्चिखिषितव्यः - उदिञ्चिखिषितव्या
तृच्
उदिञ्चिखिषिता - उदिञ्चिखिषित्री
ल्यप्
उदिञ्चिखिष्य
क्तवतुँ
उदिञ्चिखिषितवान् - उदिञ्चिखिषितवती
क्त
उदिञ्चिखिषितः - उदिञ्चिखिषिता
शतृँ
उदिञ्चिखिषन् - उदिञ्चिखिषन्ती
यत्
उदिञ्चिखिष्यः - उदिञ्चिखिष्या
अच्
उदिञ्चिखिषः - उदिञ्चिखिषा
घञ्
उदिञ्चिखिषः
उदिञ्चिखिषा


सनादि प्रत्ययाः

उपसर्गाः