स्वस्क् + सन् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिस्वस्किषिषीष्ट
सिस्वस्किषिषीयास्ताम्
सिस्वस्किषिषीरन्
मध्यम
सिस्वस्किषिषीष्ठाः
सिस्वस्किषिषीयास्थाम्
सिस्वस्किषिषीध्वम्
उत्तम
सिस्वस्किषिषीय
सिस्वस्किषिषीवहि
सिस्वस्किषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिस्वस्किषिषीष्ट
सिस्वस्किषिषीयास्ताम्
सिस्वस्किषिषीरन्
मध्यम
सिस्वस्किषिषीष्ठाः
सिस्वस्किषिषीयास्थाम्
सिस्वस्किषिषीध्वम्
उत्तम
सिस्वस्किषिषीय
सिस्वस्किषिषीवहि
सिस्वस्किषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः