स्वस्क् + णिच् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वस्क्यात् / स्वस्क्याद्
स्वस्क्यास्ताम्
स्वस्क्यासुः
मध्यम
स्वस्क्याः
स्वस्क्यास्तम्
स्वस्क्यास्त
उत्तम
स्वस्क्यासम्
स्वस्क्यास्व
स्वस्क्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वस्कयिषीष्ट
स्वस्कयिषीयास्ताम्
स्वस्कयिषीरन्
मध्यम
स्वस्कयिषीष्ठाः
स्वस्कयिषीयास्थाम्
स्वस्कयिषीढ्वम् / स्वस्कयिषीध्वम्
उत्तम
स्वस्कयिषीय
स्वस्कयिषीवहि
स्वस्कयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वस्किषीष्ट / स्वस्कयिषीष्ट
स्वस्किषीयास्ताम् / स्वस्कयिषीयास्ताम्
स्वस्किषीरन् / स्वस्कयिषीरन्
मध्यम
स्वस्किषीष्ठाः / स्वस्कयिषीष्ठाः
स्वस्किषीयास्थाम् / स्वस्कयिषीयास्थाम्
स्वस्किषीध्वम् / स्वस्कयिषीढ्वम् / स्वस्कयिषीध्वम्
उत्तम
स्वस्किषीय / स्वस्कयिषीय
स्वस्किषीवहि / स्वस्कयिषीवहि
स्वस्किषीमहि / स्वस्कयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः