स्वस्क् + णिच्+सन् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सिष्वस्कयिष्यात् / सिष्वस्कयिष्याद्
सिष्वस्कयिष्यास्ताम्
सिष्वस्कयिष्यासुः
मध्यम
सिष्वस्कयिष्याः
सिष्वस्कयिष्यास्तम्
सिष्वस्कयिष्यास्त
उत्तम
सिष्वस्कयिष्यासम्
सिष्वस्कयिष्यास्व
सिष्वस्कयिष्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिष्वस्कयिषिषीष्ट
सिष्वस्कयिषिषीयास्ताम्
सिष्वस्कयिषिषीरन्
मध्यम
सिष्वस्कयिषिषीष्ठाः
सिष्वस्कयिषिषीयास्थाम्
सिष्वस्कयिषिषीध्वम्
उत्तम
सिष्वस्कयिषिषीय
सिष्वस्कयिषिषीवहि
सिष्वस्कयिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिष्वस्कयिषिषीष्ट
सिष्वस्कयिषिषीयास्ताम्
सिष्वस्कयिषिषीरन्
मध्यम
सिष्वस्कयिषिषीष्ठाः
सिष्वस्कयिषिषीयास्थाम्
सिष्वस्कयिषिषीध्वम्
उत्तम
सिष्वस्कयिषिषीय
सिष्वस्कयिषिषीवहि
सिष्वस्कयिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः