सु + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वमङ्घीत् / स्वमङ्घीद्
स्वमङ्घिष्टाम्
स्वमङ्घिषुः
मध्यम
स्वमङ्घीः
स्वमङ्घिष्टम्
स्वमङ्घिष्ट
उत्तम
स्वमङ्घिषम्
स्वमङ्घिष्व
स्वमङ्घिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वमङ्घि
स्वमङ्घिषाताम्
स्वमङ्घिषत
मध्यम
स्वमङ्घिष्ठाः
स्वमङ्घिषाथाम्
स्वमङ्घिढ्वम्
उत्तम
स्वमङ्घिषि
स्वमङ्घिष्वहि
स्वमङ्घिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः