सम् + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सममङ्घीत् / सममङ्घीद्
सममङ्घिष्टाम्
सममङ्घिषुः
मध्यम
सममङ्घीः
सममङ्घिष्टम्
सममङ्घिष्ट
उत्तम
सममङ्घिषम्
सममङ्घिष्व
सममङ्घिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सममङ्घि
सममङ्घिषाताम्
सममङ्घिषत
मध्यम
सममङ्घिष्ठाः
सममङ्घिषाथाम्
सममङ्घिढ्वम्
उत्तम
सममङ्घिषि
सममङ्घिष्वहि
सममङ्घिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः