दुस् + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुरमङ्घीत् / दुरमङ्घीद्
दुरमङ्घिष्टाम्
दुरमङ्घिषुः
मध्यम
दुरमङ्घीः
दुरमङ्घिष्टम्
दुरमङ्घिष्ट
उत्तम
दुरमङ्घिषम्
दुरमङ्घिष्व
दुरमङ्घिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरमङ्घि
दुरमङ्घिषाताम्
दुरमङ्घिषत
मध्यम
दुरमङ्घिष्ठाः
दुरमङ्घिषाथाम्
दुरमङ्घिढ्वम्
उत्तम
दुरमङ्घिषि
दुरमङ्घिष्वहि
दुरमङ्घिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः