सु + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वदङ्घत् / स्वदङ्घद्
स्वदङ्घताम्
स्वदङ्घन्
मध्यम
स्वदङ्घः
स्वदङ्घतम्
स्वदङ्घत
उत्तम
स्वदङ्घम्
स्वदङ्घाव
स्वदङ्घाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वदङ्घ्यत
स्वदङ्घ्येताम्
स्वदङ्घ्यन्त
मध्यम
स्वदङ्घ्यथाः
स्वदङ्घ्येथाम्
स्वदङ्घ्यध्वम्
उत्तम
स्वदङ्घ्ये
स्वदङ्घ्यावहि
स्वदङ्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः