अति + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अत्यदङ्घत् / अत्यदङ्घद्
अत्यदङ्घताम्
अत्यदङ्घन्
मध्यम
अत्यदङ्घः
अत्यदङ्घतम्
अत्यदङ्घत
उत्तम
अत्यदङ्घम्
अत्यदङ्घाव
अत्यदङ्घाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यदङ्घ्यत
अत्यदङ्घ्येताम्
अत्यदङ्घ्यन्त
मध्यम
अत्यदङ्घ्यथाः
अत्यदङ्घ्येथाम्
अत्यदङ्घ्यध्वम्
उत्तम
अत्यदङ्घ्ये
अत्यदङ्घ्यावहि
अत्यदङ्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः